A 16-10 Vāgvatīpraśaṃsā

Template:NR

Manuscript culture infobox

Filmed in: A 16/10
Title: Vāgvatīpraśaṃsā
Dimensions: 32.5 x 3.6 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1261
Remarks: = A 1087/7

Reel No. A 16-10

Inventory No. 5811

Title Vāgmatīpraśaṃsā

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.5 x 4.5

Binding Hole 1 in centre-left

Folios 40

Lines per Folio 4

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1261

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīpaśupataye ||

yasya vaktrādviniṣkrāntā vāgvatī lokapāvanī |

namāmi śirasā devaṃ, śaṅkaram bhuvaneśvaraṃ ||

yena dharmmārthinā proktam purāṇam amṛtopamam |

namāmi mūrdhnā śarvvajñam pulastyam munisattama〇m || (fol.1v1–2)

bhāgīrathīdvāre bhīṣmo dharmavidāṃ varaḥ |

munim ārādhayāmāsa, pulastyaṃ lokapūjitam |

tataḥ katopayohena samakṣam munipuṅgavam |

dadarśa jāhnavīsūnur vvarasānārtham āgatam |

tatkṣaṇād eva samprāptam bhagavantam mahāmuniṃ〇 |

praṇamya caraṇau mūrddhnā vākyam āha nṛpātmajaḥ || (fol. 2r1–2)

End

puradvāraṃ viśeṣeṇa śīghraṃ sarvābhir eva ca |

avatīryodakapūrṇṇagṛhītakalaśāḥ kva cit ||

dīpahastāḥ kva cit nā〇ryaḥ kva cid rūpakarā sthitāḥ |

vicitramālyāmbaradharāḥ vilolāyatalocanāḥ ||

ratnabhājanahastāś ca sthitāḥ kāś cit suraṅganāḥ |

puranārīgaṇāḥ kāś ci,d viśeṣakṛtabhūṣāṇāḥ(!) ||

saputraṃ keśavaṃ draṣṭuṃ sthitāḥ prāsādapaṃkti (fol. 46v2–4)

Microfilm Details

Reel No. A 16/10

Date of Filming 20-08-70

Exposures 43

Used Copy Berlin

Type of Film negative

Remarks = A 1087/07

Catalogued by DA

Date 12-11-2004