A 16-10 Vāgvatīpraśaṃsā
Manuscript culture infobox
Filmed in: A 16/10
Title: Vāgvatīpraśaṃsā
Dimensions: 32.5 x 3.6 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1261
Remarks: = A 1087/7
Reel No. A 16-10
Inventory No. 5811
Title Vāgmatīpraśaṃsā
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 33.5 x 4.5
Binding Hole 1 in centre-left
Folios 40
Lines per Folio 4
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-1261
Used for edition no
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīpaśupataye ||
yasya vaktrādviniṣkrāntā vāgvatī lokapāvanī |
namāmi śirasā devaṃ, śaṅkaram bhuvaneśvaraṃ ||
yena dharmmārthinā proktam purāṇam amṛtopamam |
namāmi mūrdhnā śarvvajñam pulastyam munisattama〇m || (fol.1v1–2)
bhāgīrathīdvāre bhīṣmo dharmavidāṃ varaḥ |
munim ārādhayāmāsa, pulastyaṃ lokapūjitam |
tataḥ katopayohena samakṣam munipuṅgavam |
dadarśa jāhnavīsūnur vvarasānārtham āgatam |
tatkṣaṇād eva samprāptam bhagavantam mahāmuniṃ〇 |
praṇamya caraṇau mūrddhnā vākyam āha nṛpātmajaḥ || (fol. 2r1–2)
End
puradvāraṃ viśeṣeṇa śīghraṃ sarvābhir eva ca |
avatīryodakapūrṇṇagṛhītakalaśāḥ kva cit ||
dīpahastāḥ kva cit nā〇ryaḥ kva cid rūpakarā sthitāḥ |
vicitramālyāmbaradharāḥ vilolāyatalocanāḥ ||
ratnabhājanahastāś ca sthitāḥ kāś cit suraṅganāḥ |
puranārīgaṇāḥ kāś ci,d viśeṣakṛtabhūṣāṇāḥ(!) ||
saputraṃ keśavaṃ draṣṭuṃ sthitāḥ prāsādapaṃkti (fol. 46v2–4)
Microfilm Details
Reel No. A 16/10
Date of Filming 20-08-70
Exposures 43
Used Copy Berlin
Type of Film negative
Remarks = A 1087/07
Catalogued by DA
Date 12-11-2004